5 SIMPLE STATEMENTS ABOUT BHAIRAV KAVACH EXPLAINED

5 Simple Statements About bhairav kavach Explained

5 Simple Statements About bhairav kavach Explained

Blog Article



श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

One devotee recounts a period of intense own problems, in which donning the Kaal Bhairav Kavach grew to become a supply of solace and toughness. A different speaks of your transformative journey to self-discovery that unfolded right after embracing the Kavach being a spiritual companion.

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने ।

Spiritual Advancement: The Kavach is frequently viewed as being a Device bhairav kavach for spiritual advancement, facilitating a deeper connection with the divine and aiding during the journey towards self-realization.

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

ॐ ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ॥

संहार भैरवः पायादीशान्यां च महेश्वरः ॥ 

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

Report this page